B 115-8 Abhinayaguruśaṅkarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 115/8
Title: Abhinayaguruśaṅkarī
Dimensions: 23 x 12.5 cm x 222 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4656
Remarks:


Reel No. B 115-8 Inventory No. 4929

Title Abhinayaguruśāṅkarī

Remarks assigned to the Vāmakeśvaratantara

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 12.5 cm

Folios 222

Lines per Folio 9

Foliation figures on the verso ; in the upper left-hand margin under the marginal title a.gu.śā.and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/4656

Manuscript Features

Excerpts

Beginning

śrīmahācaṇḍikāyai namaḥ || śrīgurumurttir jjayati ||

īṣat padyavatāṃ nṛṇāṃ jaḍadhiyāṃ dhammādim (!) ar(thā)rthadaṃ |

cinmātrasphuraṇe prabodhajanakaṃ viśvādikṛt sve(2)cchayā |

ādhārāṃgatapīthikāṃtajaladhau (!) śāntaṃ varābhītidaṃ |

śrīnārāyaṇaviraśaṃkaraguroḥ (!) pādāṃbujaṃ te bhaje || ||

iti praṇamya svaguruṃ śaṃkarānanda(3)m īśvaraṃ |

apṛcchad bhavaśāṃty arthaṃ vivekānandayogirāṭ || 2 || (fol. 1v1–3)

End

hrīṃ śrī (!) kheṃ mahāsarvabhutebhyo mahāsarvayoginībhyo mahāsarvamātṛbhyo mahāsarvaḍākīnībhyo mahāsarvabhūtinībhyo mahāsarvakhecarībhyo mahāsarvagocarībhyo mahā⟨savo⟩sarvavyāmebhyo mahāsarvamelāpakāriṇībhyo mahāsarvakālikebhyar uttarāmnāyagaṇebhyo mahāsarvvarudrāṇībhya imāṃ iti balidānaṃ vidhāya madhye ▒ <ref name="ftn1">hskhphreṃ</ref>hskhphreṃ ▒ śrīmac caṃḍayo[[ge]]śvarī śrīmahākālī śrīmahākālaśrī iti saṃtarpya punaḥ saptadaśākṣaryy[[āḥ]] saṃtarpya dhūpādi sarvaṃ prāgvat samāpayed (fol. 119v8–9&20r1–2)

«Sub-colophon:»

iti trimukhī kālīpūjāvidhiḥ || || (fol. 120r2)

Microfilm Details

Reel No. B 115/8

Date of Filming 06-10-1971

Exposures 226

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS/SG

Date 24-05-2006

Bibliography


<references/>