B 115-8 Abhinayaguruśaṅkarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 115/8
Title: Abhinayaguruśaṅkarī
Dimensions: 23 x 12.5 cm x 222 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4656
Remarks:
Reel No. B 115-8 Inventory No. 4929
Title Abhinayaguruśāṅkarī
Remarks assigned to the Vāmakeśvaratantara
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 32.0 x 12.5 cm
Folios 222
Lines per Folio 9
Foliation figures on the verso ; in the upper left-hand margin under the marginal title a.gu.śā.and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/4656
Manuscript Features
Excerpts
Beginning
śrīmahācaṇḍikāyai namaḥ || śrīgurumurttir jjayati ||
īṣat padyavatāṃ nṛṇāṃ jaḍadhiyāṃ dhammādim (!) ar(thā)rthadaṃ |
cinmātrasphuraṇe prabodhajanakaṃ viśvādikṛt sve(2)cchayā |
ādhārāṃgatapīthikāṃtajaladhau (!) śāntaṃ varābhītidaṃ |
śrīnārāyaṇaviraśaṃkaraguroḥ (!) pādāṃbujaṃ te bhaje || ||
iti praṇamya svaguruṃ śaṃkarānanda(3)m īśvaraṃ |
apṛcchad bhavaśāṃty arthaṃ vivekānandayogirāṭ || 2 || (fol. 1v1–3)
End
hrīṃ śrī (!) kheṃ mahāsarvabhutebhyo mahāsarvayoginībhyo mahāsarvamātṛbhyo mahāsarvaḍākīnībhyo mahāsarvabhūtinībhyo mahāsarvakhecarībhyo mahāsarvagocarībhyo mahā⟨savo⟩sarvavyāmebhyo mahāsarvamelāpakāriṇībhyo mahāsarvakālikebhyar uttarāmnāyagaṇebhyo mahāsarvvarudrāṇībhya imāṃ iti balidānaṃ vidhāya madhye ▒ <ref name="ftn1">hskhphreṃ</ref>hskhphreṃ ▒ śrīmac caṃḍayo[[ge]]śvarī śrīmahākālī śrīmahākālaśrī iti saṃtarpya punaḥ saptadaśākṣaryy[[āḥ]] saṃtarpya dhūpādi sarvaṃ prāgvat samāpayed (fol. 119v8–9&20r1–2)
«Sub-colophon:»
iti trimukhī kālīpūjāvidhiḥ || || (fol. 120r2)
Microfilm Details
Reel No. B 115/8
Date of Filming 06-10-1971
Exposures 226
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by MS/SG
Date 24-05-2006
Bibliography
<references/>